MP Board Class 8th Sanskrit निबन्ध-रचना

(1) उद्यानम्

  1. उद्यानम् अत्यन्तं रमणीयम् भवति।
  2. उद्याने वृक्षाः रोहन्ति।
  3. वृक्षाः पर्णैः, पुष्प, फलैः च शोभन्ते।
  4. बालकाः उद्याने क्रीडन्ति।
  5. उद्याने तडागः अपि अस्ति।
  6. जनाः उद्याने भ्रमणार्थं गच्छन्ति।
  7. खगाः वृक्षेषुः निवसन्ति।
  8. तत्र ते नीडान् रचयन्ति।
  9. प्रभाते खगानां कूजनम् मनोहरम् भवति।
  10. वर्तमानकाले वृक्षारोपणकार्य तीव्रगत्या प्रसरति।

MP Board Solutions

(2) विद्यालयः

  1. मम विद्यालयः ‘गुराडियामाता’ ग्रामे स्थितः अस्ति।
  2. विद्यालयस्य भवनम् अतीवसुन्दरम् अस्ति।
  3. अहम् प्रतिदिनं विद्यालयं गच्छामि।
  4. अहं विद्यालयं गत्वा गुरुन् प्रणमामि
  5. गुरवः स्नेहेन पठम् पाठयन्ति
  6. विद्यालये एकम् उद्यानम् अपि अस्ति।
  7. विद्यालये एकः पुस्तकालयः अस्ति।
  8. विद्यालये एक विशालं क्रीडाक्षेत्रम् अस्ति।
  9. तत्र छात्राः क्रीडन्ति।
  10. विद्यालयः मह्यम् अतीव रोचते।

(3) धेनुः

  1. धेनुः अस्माकम् माता अस्ति।
  2. धेनोः चत्वारः पादाः, द्वे,शृङ्गे, एकं लाङ्गलं च भवति।
  3. धेनूनां विविधाः वर्णाः भवन्ति।
  4. धेनुः तृणानि भक्षयति।
  5. धेनुः जनेभ्यः मधुरम्. पयः प्रयच्छति।
  6. गोमूत्रेण विविधानां दोषाणां रोगाणां च नाशः भवति।
  7. धेनोः दुग्धेन दधि, तक्रम, नवनीतम्, घृतम् च निर्मितम् भवति
  8. भारतीयसंस्कृतौ धेनूनाम् महत्त्वम् अधिकम् अस्ति।
  9. धेनोः दुग्धम् मधुरम्, पथ्यम् हितकारि च भवति।
  10. वयं धेनुम् मातृरूपेण पूजयामः।

MP Board Solutions

(4) मम कर्त्तव्यम्

  1. लोकहितं मम कर्त्तव्यम्।
  2. देशसेवां करणं मम कर्त्तव्यम्।
  3. सर्वजनसम्मानं मम कर्त्तव्यम्
  4. सर्वजनहितं मम कर्त्तव्यम्।
  5. समयेन विद्यालयगमनं मम कर्त्तव्यम्।
  6. सर्वैः सह मधुरभाषणं मम कर्त्तव्यम्।
  7. राष्ट्रध्वजसम्मानं मम कर्त्तव्यम्।
  8. राष्ट्रगानसम्मानं मम कर्त्तव्यम्।
  9. ध्यानेन पठनम् मम कर्त्तव्यम्।
  10. गुरुजनसम्मानं मम कर्त्तव्यम्।

(5) पुस्तकम्

  1. पुस्तकानि मह्यम् अतीव रोचन्ते।
  2. मम समीपे बहूनिपुस्तकानि सन्ति।
  3. पुस्तकानि अतीव मनोहराणि सन्ति।
  4. मम समीपे चित्रपुस्तकम् अपि अस्ति।
  5. रमणीयं चित्रं चित्तम् आनन्दयति।
  6. स्तकानि ज्ञानस्य भण्डारः भवन्ति।
  7. पुस्तकानि अस्माकं मित्राणि सन्ति।
  8. पुस्तकानां सङ्गतिः लाभप्रदा भवति।
  9. अस्माभिः पुस्तकानि रक्षणीयानि।
  10. स्वगृहे लघुः पुस्तकालयो निर्मातव्यः।
  11. पुस्तकेषु यत्र कुत्रचित् न लेखनीयम्।

(6) विवेकानन्दः

  1. स्वामी विवेकानन्दस्य बाल्यकालस्य नाम ‘नरेन्द्रनाथः’ आसीत्।
  2. स्वामी विवेकानन्दस्य जन्म कोलकातानगरे अभवत्।
  3. स्वामी विवेकानन्दस्य पिता ‘विश्वनाथदत्त’! आसीत्।
  4. स्वामी विवेकानन्दस्य माता ‘भुवनेश्वरी देवी’ आसीत्।
  5. स्वामी विवेकानन्दस्य गुरुः ‘रामकृष्णपरमहंसः’ आसीत्।
  6. स्वामी विवेकानन्दस्य शिष्या ‘भगिनी निवेदिता’ आसीत्।
  7. स्वामी विवेकानन्दः यूनां कृते पथप्रदर्शकः आसीत्।
  8. स्वामी विवेकानन्दः संस्कृतानुरागी आसीत्।
  9. नरेन्द्रनाथः ‘स्वामी विवेकानन्दः’ इति नाम्ना प्रसिद्धोऽभवत्।
  10. स्वामी विवेकानन्दस्य बहवः शिष्याः अभवन्।

MP Board Solutions

(7) अनुशासनम्

  1. मानव जीवने अनुशासनस्य विशेष महत्त्वम् अस्ति।
  2. अनुशासनम् विना जीवनं कष्टमयं भवति।
  3. समाजे नियमानाम् पालनम् एष अनुशासनं भवति।
  4. अनुशासनं विना कोऽपि कार्य सफलं न भवति।
  5. सामाजिकम् परिवारिकम् च व्यवस्थायै अनुशासनम् परमावश्यकम् अस्ति।
  6. राष्ट्रस्य प्रगतये अपि अनुशासनम् अत्यावश्यकम् अस्ति।
  7. मानवतायाः विकासाया छात्रेषु अनुशासनम् अनिवार्यम् अस्ति।
  8. प्रकृतिः अपि ईश्वरस्य अनुशासने परिलक्ष्यते।
  9. अनुशासनस्य पालनस्य भावना बाल्यकालादेव प्रवर्तते।
  10. अतः अस्माभिः जीवनस्य प्रत्येके क्षेत्रे अनुशासनस्य पालनम् करणीयम्।

(8) मध्यप्रदेशः

  1. मध्यप्रदेशः भारतगणराज्यस्य विशालं राज्यम् अस्ति।
  2. अस्मिन् प्रदेशे अनेकानि नगराणि सन्ति।
  3. तत्र औद्योगिक विकासः तीव्र गत्या अभवत्।
  4. अनेकानि रमणीकानि नगराणि सन्ति।
  5. तानि विद्यायाः केन्द्राणि सन्ति।
  6. तेषु नगरेषु अनेके विद्यालयाः महाविद्यालयाः विश्वविद्यालयाः सन्ति।
  7. विविध विषयानाम् ज्ञानम् तेषु गुरुभिः प्रदीयते।
  8. अस्य प्रदेशस्य राजधानी भोपालनगरम् अस्ति।
  9. अस्य नगरस्य महत्वम् प्राचीनकालात् एव वर्तते।
  10. इदम् नगरम् सरोवराणाम्। उद्यानाम् च अस्ति।
  11. राष्ट्रस्य विकासे मध्यप्रदेशस्य अति महत्त्वम् वर्तते।

(9) महात्मा गाँधी

  1. महात्मा गाँधी अस्माकं महापुरुषः अस्ति।
  2. सः। अहिंसाम् परिपालयन् स्वदेशं वैदेशिकेभ्यः अयुञ्चयत्।
  3. महात्मा गाँधिनः वास्तविक नाम मोहनदास गाँधी आसीत्।
  4. तस्य पितुः नाम करमचन्द गाँधी तस्य मातु च नाम पुतलीबाई आसीत्।
  5. तस्य माता अति धार्मिक प्रवृत्येः आसीत्।
  6. तस्य पिता तस्मिन् अत्यन्तं अस्निह्यत्।
  7. उच्च शिक्षा प्राप्तुं सः विदेशं अगच्छत्।
  8. स्वतन्त्रतासंग्रामस्य सः प्रमुख नेता आसीत्।
  9. तस्य प्रेरणया एवं जनाः स्वतन्त्रता आन्दोलने अक्षपिन् स्वदेशं स्वतन्त्रमकुर्वन।
  10. महात्मा गाँधी सम्पूर्ण संसारस्य वन्दनीयः अस्ति।

MP Board Solutions

(10) दीपावलिः

  1. दीपावलिः एकः धार्मिकः उत्सवः अस्ति।
  2. दीपावलिः उत्सवः शरत्कालस्य मध्ये भवति।
  3. मनुष्या स्व-स्व गृहाणि गोमयेन, मृत्तिकया, सुधया वा निर्दोषाणि कुर्वन्ति।
  4. श्रुयते यद् अयम् मुख्य-रूपेण वैश्यानाम् उत्सवः अस्ति।
  5. अस्मिन् दिने सर्वे जनाः प्रसन्नाः भवन्ति।
  6. गृहे-गृहे मिष्ठानानां निर्माणं। भवति।
  7. सर्वे लक्ष्मीपूजनं कुर्वन्ति।
  8. सर्वाणि भवनानि सुन्दराणि राजन्ते।
  9. दीपावलिः प्रकाशस्य उत्सवः अस्ति।
  10. रात्रौ दीपकानाम् आभा सर्वेषाम् मनांसि हरति।

(11) महापुरुषः-आजादचन्द्रशेखरः

  1. महांश्चासौ पुरुषः इति महापुरुषः।
  2. पुरुषः महत्कार्यं कृत्वा महापुरुषः भवति।
  3. समाजहितार्थं राष्ट्रहितार्थं च यानि कार्याणि भवन्ति, तानि एव महत्कार्याणि भवन्ति।
  4. चन्द्रशेखरः आजादः एवमेव राष्ट्रसेवी महापुरुषः अस्ति।
  5. १९०६ख्रीस्ताब्दे आजादचन्द्रशेखरस्य जन्म अभवत्।
  6. अस्य जन्मभूमिः अलीराजपुरमण्डलस्य ‘भाभरा’ नामकग्रामे अस्ति।
  7. तस्य पिता सीतारामतिवारी, माता च जगरानीदेवी आसीत्।
  8. चन्द्रशेखरस्य अध्ययनं वाराणस्यां संस्कृतविद्यालये अभवत्।
  9. सः हिन्दुस्तान-सोसलिस्ट-रिपब्लिकन आर्मी नाम्ना सङ्घटनं कृतवान्।
  10. आजादचन्द्रशेखरः १९३१ ख्रिस्ताब्दे इलाहाबादनगरे (प्रयागनगरे) वीरगति प्राप्नोत्।

MP Board Class 8th Sanskrit Solutions