MP Board Class 10th Sanskrit चित्र-आधारितम् वर्णनम्

MP Board Class 10th Sanskrit चित्र-आधारितम् वर्णनम् img 1

चित्र १.

चित्र १ को देखकर नीचे दिखे शब्दों की सहायता से संस्कृत में पाँच वाक्य बनाओ-

काकः, घटः, उपरि आगच्छिति, वनम्, पिपासितः, व्याकुलः, जलम्, न्यूनम्, पाषाणखण्डानि, पीत्वा, सन्तुष्टः, गच्छति, क्षिपति, आसीत्, सुः।

उत्तर-
(१) एकः काकः पिपनासितः आसीत्।
(२) सः वने एकं घटं पश्यति।
(३) घटे न्यूनम् जलं आसीत्।
(४) सः पाषाणखण्डानि घटे क्षिपति, जलं उपरि आगच्छति।
(५) जलं पीत्वा सः सन्तुष्टः भवति।

MP Board Solutions

MP Board Class 10th Sanskrit चित्र-आधारितम् वर्णनम् img 2

चित्र २.

चित्र २ को देखकर अग्रलिखित शब्दों की सहायता से संस्कृत में पाँच वाक्य बनाओ-

अल्फ्रेड उद्यानम्, चन्द्रशेखरः, भुशुण्डी, गोलिकया, मारितवान्, उपायं, चिन्तितवान्, आरक्षकैः, सह, युद्धं, अकरोत्, आत्मानं, वृक्षस्य पृष्ठे, तत्र।

उत्तर-
(१) एतत् चित्रम्, ‘अल्फ्रेड’ उद्यानस्य अस्ति।
(२) एकदा चन्द्रशेखरः आजादः अल्फ्रेड उद्याने उपविष्टः आसीत्।
(३) तस्मिन् समये आङ्लआरक्षकाः तत्र आगतवन्तः।
(४) चन्द्रशेखरः आरक्षकैः सह युद्धं कृतवान्।
(५) अन्ते गोलिकया चन्द्रशेखरः आत्मानं मारितवान्।

MP Board Solutions

MP Board Class 10th Sanskrit चित्र-आधारितम् वर्णनम् img 3

चित्र ३.

चित्र ३ को देखकर निम्नलिखित शब्दों की सहायता से संस्कृत में पाँच वाक्यों की रचना करो-

श्यामपटः, राष्ट्रगीतम्, वन्दे मातरम्, हारमोनियम इति वाद्ययन्त्रम्, बालकाः बालिकाः, च, सर्वे, अभ्यासः, पश्यन्ति, गायन्ति, कक्षस्य, इदम्, वादयति, चित्रम्।

उत्तर-
(१) इदम् चित्रम् एकस्य अस्ति।
(२) सर्वे छात्राः श्यामपटं पश्यन्ति।
(३) श्यामपटे राष्ट्रगीतं लिखितम् अस्ति।
(४) बालकाः बालिका च राष्ट्रगीतस्य अभ्यासं कुर्वन्ति।
(५) एक: छात्रः ‘हारमोनियम’ इति वाद्ययन्त्रं वादयति।

MP Board Class 10th Sanskrit Solutions