MP Board Class 10th Sanskrit संवाद-लेखनम्

(क) निम्नलिखित संवाद में मञ्जूषा की सहायता से रिक्त स्थानों की पूर्ति कीजिए-

मञ्जूषा – पुत्रि, सरणिम्, जनाः, मातः, अलम्।

माता- पुत्रि!सरणिम्उभयतः पश्य, किमपि वाहनंतुन आगच्छति।
पुत्री-मातः! (i) …………………. .उभयतः किमपि वाहनं न आगच्छति।
माता- (ii) …………………. ! पश्य, तत्र मोटरचालकः तीव्रगत्या आगच्छति।
पुत्री-आम्, (iii) …………………. ! पश्यामि।
माता-हा! धिक् मोटरचालकम्। मोटरवाहनेन एक:पुरुषः आहतः स च पतितः।
पुत्री-मातः! बहवः (iv) …………………. ! तं पश्यन्ति।
माता-हा! कोऽपि तं न उत्थापयति।
पुत्री-(तम् उत्थाप्य) मान्यवर …………………. ! (v) ” विषादेन। एतां त्रियक्रिकाम् आरोहतु भवान् ! भवन्तं गृहं नेष्यावः।
पथिकः- धन्ये युवाम् यत् माम् अपरिचितम् अपि उपकुरुथः।
उत्तर-
(i) सरणिम्,
(ii) पुत्रि,
(ii) मातः,
(iv) जनाः,
(v) अलम्।

MP Board Solutions

(ख) निम्नलिखित संवाद में मञ्जूषा में दिये गये शब्दों की सहायता से रिक्त स्थानों की पूर्ति कीजिए-

मञ्जूषा – पुरा, कालिदासस्य, कदा, इच्छसि, दृष्टम्, गमिष्यामि, अगच्छम्, माता, अहम्, लतिके।

अध्यापिका-नमिते! किं जानासि (i) …………………. कालम्।
नमिता-महाकविः कालिदासः (ii) …………………. अभवत्। परं तस्य कालं न जानामि।
अध्यापिका-राधे! त्वया तेन लिखितम् अभिज्ञानशाकुन्तलम् नाटकं (iii) ………………….।
राधा-आम्! महोदयं! अहं तत् नाटकं द्रष्टुं ह्यः (iv) ………………….।
अध्यापिका-नमिते! त्वम् इदं नाटकं द्रष्टुं (v) …………………. गमिष्यसि।
नमिता-अहं तु एतत् द्रष्टुं श्वः (vi) ………………….
अध्यापिका- (vii) …………………. किं त्वं नाटकं द्रष्टुं न (viii) ………………….?
लतिका-इच्छामि। यदा मम (ix) …………………. अनुमतिं दास्यति तदा (x) …………………. “द्रक्ष्यामि।
उत्तर-
(i) कालिदासस्य,
(ii) पुरा,
(iii) दृष्टम्,
(iv) अगच्छम्,
(v) कदा,
(vi) गमिष्यामि,
(vii) लतिके,
(viii) इच्छसि,
(ix) माता,
(x) अहम्।

(ग) अधोलिखित संवाद में मञ्जषा में संकेतों की सहायता से रिक्त स्थानों की पूर्ति कीजिए

मञ्जूषा – शोभनम्, विवेक, अद्य, सन्देशः, मम, महाविद्यालये, किमर्थम्, विद्याम्।

वियोमः-भो (i) ………………….। अद्य त्वं (ii) …………………. “अतिप्रसन्नोऽसि?
विवेकः- (iii) …………………. अहम् एकं शुभसन्देशम् प्राप्तवान्।
ऋचा-कः (iv) …………………. अस्ति ?
विवेकः- (v) …………………. .अग्रजस्य सङ्गणकाभियान्त्रिक (vi) …………………. अध्येतुं जाबालिपुरस्य अभियान्त्रिक (vii) …………………. “चयनं जातम्।
वियोमः- एतत् तु अति (viii) …………………. !
उत्तर-
(i) विवेक,
(ii) किमर्थम्,
(ii) अद्य,
(iv) सन्देशः,
(v) मम,
(vi) विद्याम्,
(vii) महाविद्यालये,
(viii) शोभनम्।

MP Board Solutions

(घ) अधोलिखित संवाद में दिये गये मञ्जूषा में संकेतों की सहायता से रिक्त स्थानों की पूर्ति कीजिए-

मञ्जूषा – कारागारः, आजादः, भारतम्, तव, पितुः, कुत्र, सः, आजाद चन्द्रशेखरः सङ्गठनम्, स्वाधीनः।

आचार्यः–प्रथमं तु चन्द्रशेखरन्यायाधीशयोः संवादं शृणुत
न्यायाधीश:- किं (i) …………………. “नाम?
चन्द्रशेखरः- (ii) ………………….
न्यायाधीश:- किं तव (iii) ………………….” नाम?
चन्द्रशेखरः- (iv) ………………….
न्यायाधीश:- (v) ………………….” तव गृहम्?
चन्द्रशेखरः-(vi) ………………….”
पीयुष:- ततस्ततः?
आचार्य:-ततस्तु वैत्रप्रहारैः चन्द्रशेखरः मूर्च्छपर्यन्तं ‘जयतु | (vii) ………………….’ इति उच्चैः अघोषयत्। तस्मात् कालादेवः (viii) ………………….” इति नाम्ना प्रसिद्धः।
रमा स्वतन्त्रतायै (ix) …………………. किं कृतवान्?
आचार्यः-तेन ‘हिन्दुस्तान सोसलिस्ट रिपब्लिकन आर्मी’ इति स्वाधीनतासैनिकानाम् एकं (x) …………………. कृतम्।
उत्तर-
(i) तव,
(ii) आजादः,
(ii) पितुः,
(iv) स्वाधीनः,
(v) कुत्र,
(vi) कारागारः,
(vii) भारतम्,
(viii) आजाद। चन्द्रशेखरः,
(ix) सः,
(x) सङ्गठनं।

MP Board Class 10th Sanskrit Solutions