MP Board Class 6th Sanskrit Model Question Paper (आदर्श प्रश्नपत्रम्)

प्रश्न 1.
(अ) समुचितपदं चित्वा लिखत (उचित शब्द छाँटकर लिखो)
(क) विद्वान् पूज्यते-
(अ) एकत्र
(ब) सर्वत्र
(स) अत्र
(द) अन्यत्र।
उत्तर:
(ब) सर्वत्र

(ख) मध्यप्रदेशस्य राजधानी अस्ति-
(अ) इन्दौरम्
(ब) ग्वालियरम्
(स) भोपालम्
(द) जबलपुरम्।
उत्तर:
(स) भोपालम्

(ग) मकरः निवसति-
(अ) वृक्षे
(ब) पर्वते
(स) नगरे
(द) जले।
उत्तर:
(द) जले।

(घ) कार्याणि सिध्यन्ति-
(अ) उद्यमेन
(ब) ज्ञानेन
(स) शयनेन
(द) मनोरथेन।
उत्तर:
(अ) उद्यमेन

(ङ) निम्नलिखितेषु उपसर्गः अस्ति-
(अ) ज्ञानम्
(ब) धनम्
(स) अनु
(द) पत्रम्।
उत्तर:
(स) अनु

(ब) प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयत (दिये गये शब्दों से रिक्त स्थानों की पूर्ति करो)
(महाकालस्य, सङ्गणकयन्त्रस्य, पुष्पैः, स्वास्थ्याय, मित्राणि)
(क) मालायाः निर्माणं ………… भवति।
(ख) भोजनं ……………… भवति।
(ग) उज्जयिनी ……………… नगरी।
(घ) जन्वतः अस्माकं ………………. सन्ति।
(ङ) शिक्षाक्षेत्रे ……………. महती भूमिका अस्ति।
उत्तर:
(क) पुष्पैः
(ख) स्वास्थ्याय
(ग) महाकालस्य
(घ) मित्राणि
(ङ) सङ्गणकयन्त्रस्य।

प्रश्न 2.
अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत- (नीचे लिखे गद्यांश को पढ़कर प्रश्नों के उत्तर संस्कृत में लिखो)

परेषाम् उपकारः परोपकारः। सूर्यः लोकहिताय तपति। नद्यः परोपकाराय वहन्ति। वृक्षाः परोपकाराय फलानि यच्छन्ति। मेधाः परोपकाराय जलं वर्षन्ति। वसुधा परोपकाराय भारं वहति। एवं प्रकृतिः परोपकाराय प्रेरयति।

(क) कः लोकहिताय तपति?
(ख) वृक्षाः किमर्थं फलानि यच्छन्ति?
(ग) के परोपकाराय जलं वर्षन्ति?
(घ) का परोपकाराय प्रेरयति?
उत्तर:
(क) सूर्यः लोकहिताय तपति।
(ख) वृक्षाः परोपकाराय फलानि यच्छन्ति।
(ग) मेघाः परोपकाराय जलं वर्षन्ति।
(घ) प्रकृतिः परोपकाराय प्रेरयति।
अथवा

प्रथमदिवसे त्रयोदश्यां जनाः आभूषणानि गृहपात्राणि स्वर्ण रजतं वा क्रीणन्ति। धन्वन्तरीति वैद्यराजः अद्य एव पूज्यते। द्वितीयदिवस्य चतुर्दश्याः विशेषता अस्ति सूर्योदयात् प्राक् अभ्यङ्गस्नानम्। तृतीयदिवसे अमावस्यायां जनाः धनदेवी लक्ष्मी पूजयन्ति। व्यापारिणः व्यापारपुस्तकानामपि पूजनं कुर्वन्ति।

(क) प्रथमदिवसे त्रयोदश्यां जनां किं किं क्रीणन्ति?
(ख) तृतीयदिवसे जनाः कां पूजयन्ति?
(ग) द्वितीयदिवसस्य चतुर्दश्याः विशेषता का?
(घ) के व्यापारपुस्तकानामपि पूजनं कुर्वन्ति?
उत्तर:
(क) प्रथमदिवसे त्रयोदश्यां जनां आभूषणानि गृहपात्राणि स्वर्ण रजतं वा क्रीणन्ति।
(ख) तृतीयदिवसे अमावस्यायां जनाः धनदेवी लक्ष्मी पूजयन्ति।
(ग) द्वितीयदिवसस्य चतुर्दश्या विशेषता अस्ति सूर्योदयात् प्राक् अभ्यङ्गस्नानम्।
(घ) व्यापारिण: व्यापार पुस्तकानामपि पूजनं कुर्वन्ति।

प्रश्न 3.
अधोलिखितपद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत (नीचे लिखे पद्यांश को पढ़कर प्रश्नों के उत्तर संस्कृत में लिखो)

विदेशेषु धनं विद्या, व्यसनेषु धनं मतिः।
परलोके धनं धर्मः, शीलं सर्वत्र वै धनम्॥

(क) कुत्र धनं विद्या?
(ख) केषु धनं मतिः?
(ग) परलोके धनं किम्?
(घ) किं सर्वत्र धनम्?
उत्तर:
(क) विदेशेषु धनं विद्या।
(ख) व्यसनेषु धनं मति।
(ग) परलोके धनं धर्मः।
(घ) शीलं सर्वत्र धनम्।
अथवा

दुखानां तु विनाशाय, वर्धनाय सुखस्य च।
सर्वभूतहितार्थाय, चलिष्यामो निरन्तरम्॥

(क) वयं केषां विनाशाय चलिष्यामः?
(ख) वयं कस्य वर्धनाय चलिष्यामः?
(ग) केषां हितार्थाय वयं चलिष्यामः?
(घ) वयं कीदृशं चलिष्यामः?
उत्तर:
(क) वयं दु:खानां विनाशाय चलिष्यामः।
(ख) वयं सुखस्य वर्धनाय चलिष्यामः।
(ग) सर्वभूतहितार्थाय वयं चलिष्यामः।
(घ) वयं निरन्तरं चलिष्यामः।

प्रश्न 4.
(अ) पाठ्यपुस्तकात् कण्ठस्थीकृतम् एक सुभाषितश्लोकं लिखतः यः अस्मिन् प्रश्नपत्रे नास्ति।
(पाठ्य पुस्तक से याद किया हुआ एक सुभाषित श्लोक लिखिए जो इस प्रश्न-पत्र में न आया हो)-
उत्तर:
देन्यं चैव हरिष्यामः सर्वभारत भूतलात्।
भेदभाव विनाशाय, उद्यताः सर्वदा वयम्॥

(ब) श्लोकपूर्ति कुरुत (श्लोक को पूरा करो)-
यस्य नास्ति ………… शास्त्रं…………… किम्। ………….. विहीनस्य, दर्पण: किं………….
उत्तर:
स्वयं प्रज्ञा, तस्य करोति, लोचनाभ्यां, करिष्यति॥

प्रश्न 5.
(अ) अधोलिखितेषु (5) पञ्चप्रश्नानाम् उत्तराणि एकपदेन संस्कृते लिखत- (नीचे लिखे प्रश्नों में से पाँच प्रश्नों के उत्तर एक शब्द में संस्कृत में लिखो)
(क) मोहनः रात्रौ किं पश्यति? (मोहन रात को क्या देखता है?)
उत्तर:
दूरदर्शनम् (दूरदर्शन) (टी. वी.)

(ख) का कार्यसाधिका भवति? (कार्य में सफलता देने वाली क्या होती है?)
उत्तर:
संहति (एकता)

(ग) वायुयानं केन मार्गेण गच्छति? (वायुयान किस मार्ग से चलता है?)
उत्तर:
आकाशमार्गेण (आकाश मार्ग से)

(घ) मध्यप्रदेशस्य मध्यभागे का नदी प्रवहति? (मध्यदेश के मध्य भाग में कौन-सी नदी बहती है?)
उत्तर:
नर्मदा नदी

(ङ) कः प्रतिदिन जम्बूफलानि खादति स्म? (प्रतिदिन कौन जामुन के फल खाया करता था?)
उत्तर:
वानरः (बन्दर)

(च) सिक्खधर्मस्य प्रवर्तकः कः? (सिक्ख धर्म के प्रवर्तक कौन थे?)
उत्तर:
गुरुनानकः।

(ब) अधोलिखितेषु (5) पञ्चप्रश्नानाम् उत्तराणि एकवाक्येन संस्कृते लिखत- (नीचे लिखे प्रश्नों के से पाँच प्रश्नों के उत्तर एक वाक्य में संस्कृत में लिखो)
(क) कस्मात् विक्रमसंवत्सरस्य गणना भवति? (विक्रम संवत्सर की किससे गणना होती है?)
उत्तर:
उज्जयिन्याः राजा विक्रमादित्यस्य कालात् विक्रम संवत्सरस्य गणना भवति। (उज्जयिनी के राजा विक्रमादित्य के काल से विक्रमसंवत्सर की गणना होती है।)

(ख) आदिकविः कः अस्ति? (आदिकवि कौन हैं?)
उत्तर:
आदिकवि: वाल्मीकिः अस्ति। (आदि कवि वाल्मीकि हैं।)

(ग) भारतीयाः कस्यै निरन्तरं प्रयासम् अकुर्वन्? (भारतीयों ने किसके लिए निरन्तर प्रयास किये थे?)
उत्तर:
भारतीयाः स्वतन्त्रतायै निरन्तरं प्रयासम् अकुर्वन् (भारतीयों ने स्वतन्त्रता के लिए निरन्तर प्रयास किये।)

(घ) भोजस्य नाम केन कारणेन प्रसिद्धम्? (भोज का नाम किस कारण से प्रसिद्ध है?)
उत्तर:
भोजस्य नाम शिक्षाप्रियता कारणेन प्रसिद्धम्। (भोज का नाम शिक्षाप्रियता के कारण प्रसिद्ध है।)

(ङ) भारतभूतलात् वयं किं हरिष्यामः? (भारत धरा से हम किसे दूर करेंगे?)
उत्तर:
भारतभूतलात् वयं दैन्यं हरिष्यामः। (भारत धरा से हम दीनता को दूर करेंगे।)

(च) लक्ष्मी: शुद्धा कथं भवति? (लक्ष्मी शुद्ध किस तरह होती है?)
उत्तर:
श्रमेण अर्जिता लक्ष्मी: शुद्धा भवति। (परिश्रम से कमाई लक्ष्मी शुद्ध होती है।)

प्रश्न 6.
(अ) अधोलिखितेषु (2) द्वयोः शब्दयोः रूपाणि त्रिषु वचनेषु लिखत- (निम्नलिखित में से दो शब्दों के रूप तीनों वचनों में लिखो)
(क) नदी-सप्तमी विभक्तिः
(ख) गुरु-चतुर्थी विभक्तिः
(ग) बालक-तृतीया विभक्तिः
उत्तर:
MP Board Class 6th Sanskrit Model Question Paper 1

(ब) अधोलिखितेषु (2) द्वयोः धातुरूपाणि निर्देशानुसारं त्रिषु वचनेषु लिखत- (निम्नलिखित में से दो के धातुरूप निर्देशानुसार तीनों वचनों में लिखो)
(क) पठ् – लङ्लकारः (भूतकाल:), मध्यमपुरुषः
(ख) क्रीड् – लुट्लकारः (भविष्यकालः), प्रथमपुरुषः
(ग) कृ – लट्लकारः (वर्तमानकालः),
उत्तर:
MP Board Class 6th Sanskrit Model Question Paper 2

(स) अधोलिखितेषु (3) त्रीणि अशुद्धवाक्यानि शुद्धानि कुरुत- (निम्नलिखित में से तीन अशुद्ध वाक्यों को शुद्ध करो)
(क) बालकाः क्रीडति
(ख) सः गच्छन्ति
(ग) छात्रः पठसि
(घ) वयं लिखामि।
उत्तर:
(क) बालकः क्रीडति
(ख) सः गच्छति
(ग) छात्रः पठति
(घ) वयं लिखामः

प्रश्न 7.
(अ) अधोलिखितेषु (3) त्रयाणां धातुं प्रत्ययं च पृथक् कुरुत (निम्नलिखित में से तीन के धातु व प्रत्यय पृथक् करो)
(क) चलितुम्
(ब) हसित्वा
(ग) गन्तुम्
(घ) भूत्वा।
उत्तर:
(क) चलितुम् = चल् + तुमुन्।
(ख) हसित्वा = हस् + क्त्वा।
(ग) गन्तुम् = गम् + तुमुन्।
(घ) भूत्वा = भू + क्त्वा।

(ब) अधोलिखितेषु (3) त्रीन् उपसर्गान् पृथक् कुरुत(निम्नलिखित में से तीन उपसर्गों को पृथक् करो)
(क) प्रतिकरोति
(ख) परिहारः
(ग) विहरति
(घ) अनुवादः।
उत्तर:
(क) प्रति
(ख) परि
(ग) वि
(घ) अनु।

(स) अधोलिखितेषु अव्ययं चित्वा लिखत(निम्नलिखित में से अव्यय छाँटकर लिखो)
(क) फलम्
(ख) सर्वदा
(ग) तत्र
(घ) लेखनी।
उत्तर:
(ख) सर्वदा
(ग) तत्र।

प्रश्न 8.
(अ) अधोलिखितेषु (3) त्रयाणां पदानां सन्धिविच्छेदं कृत्वा सन्धिनाम लिखत-
(क) भोजनालयः
(ख) भानूष्मा
(ग) कवीन्द्रः
(घ) विद्यार्थी।
उत्तर:
(क) भोजनालय = भोजन + आलयः-दीर्घ सन्धि
(ख) भानूष्मा = भानु + ऊष्मा-दीर्घ सन्धि
(ग) कवीन्द्र = कवि + इन्द्रः-दीर्घ सन्धि
(घ) विद्यार्थी = विद्या + अर्थी-दीर्घ सन्धि

(ब) चित्राणि दृष्ट्वा नामानि लिखत (चित्रों को देखकर नाम लिखो)
MP Board Class 6th Sanskrit Model Question Paper 3
उत्तर:
(क) हलम् (हल)
(ख) मयूरः (मोर)
(ग) पत्रं (पत्ता)
(घ) ऊष्ट्रः (ऊँट)।

(स) अधोलिखितेषु (2) सङ्ख्याद्वयं संस्कृतशब्दे लिखत (निम्नलिखित में से दो संख्याओं को संस्कृत में लिखो)
(क) 6
(ख) 8
(ग) 9
उत्तर:
(क) षट्
(ख) अष्ट
(ग) नव।

प्रश्न 9.
अधोलिखितपदैः पत्रं पूरयत (निम्नलिखित शब्दों में से पत्र को पूरा करो)
(शक्नोमि, कार्यम्, अवकाश, अद्य, अहम)
सेवायाम्,
श्रीमान् प्रधानाचार्य महोदयः
शासकीय माध्यमिक विद्यालयः
मनासानगरम्
महोदय!,
निवेदनम् अस्ति यत् मम गृहे………………. आवश्यक ……….. अस्ति। अतः …………..”विद्यालयम् आगन्तुं न ……………। अतः एक दिवसस्य ………….. स्वीकरोतु।
दिनाङ्कः 12.11.20…….

भवतः आज्ञाकारी शिष्यः
अनूपः
कक्षा-षष्ठी

उत्तर:
अद्य, कार्यम्, अहम्,  शक्नोमि, अवकाश।

प्रश्न 10.
अधोलिखितपदसाहाय्येन चित्रं दृष्ट्वा पञ्चवाक्यानि लिखत (निम्नलिखित शब्दों की सहायता से चित्र देखकर पाँच वाक्य लिखो)
(विद्यालयः, वृक्षः, पठति, क्रीडाङ्गणम्, क्रीडति)
MP Board Class 6th Sanskrit Model Question Paper 4
उत्तर:

  1. अस्मिन् चित्रे एक: आदर्श: विद्यालयः अस्ति।
  2. विद्यालयस्य भवनस्य पृष्ठभागे एकः सुन्दरः वृक्षः अस्ति।
  3. विद्यालये एक विशालं क्रीडाङ्गणम् अस्ति।
  4. अस्मिन् चित्रे एकः छात्रः विद्यालयात् पठित्वा स्वगृहम् गच्छति।
  5. सः सहचरैः सह अस्मिन् विद्यालये पठति क्रीडाङ्गणे च क्रीडति।

अथवा

तालिकां दृष्ट्वा पञ्चवाक्यानि रचयत (तालिका देखकर पाँच वाक्य बनाओ)
MP Board Class 6th Sanskrit Model Question Paper 5
उत्तर:

  1. सः शिक्षकः पाठयति।
  2. तत् वाहनम् चलति।
  3. तौ छात्रौ पठतः।
  4. सा महिला भ्रमति।
  5. तानि व्यजनानि खादति।

MP Board Class 6th Sanskrit Solutions