MP Board Class 9th Sanskrit व्याकरण विलोमशब्दपरिचयः

शब्दः  विलोमशब्दः
तिमिरः प्रकाशः
उत्कर्षः अपकर्षः
अमृतम् विषम्
गुणः दोषः
मित्रम् शत्रुः
जयः पराजयः
उत्थानम् पतनम्
सुखम् दुःखम्
पृथ्वी आकाशः
स्वर्गः नरकः
उपकारः अपकारः
उदयः अस्तः
देवः दानवः
उन्नतिः अवनतिः
सुन्दरः कुरूपः
कटुः मधुरम्
लाभः हानिः
एकः अनेकः
सरलः कठिनः
संयोगः वियोगः
धनी निर्धनः
जन्म मृत्युः
स्तुतिः निन्दा
क्रयः विक्रयः
आस्तिकः नास्तिकः
प्रत्यक्षः परोक्ष/अप्रत्यक्षः
पण्डितः मूर्खः
सबलः निर्बलः
स्वतन्त्रः परतन्त्रः
मानः अपमानः
प्रातः सायम्
पक्षः विपक्षः
दिवसः रात्रिः
लाभः हानिः
प्रकाशः अन्धकारः
जड़ः चेतनः
प्रश्नः उत्तरम्
अल्पायुः दीर्घायुः

MP Board Solutions

MP Board Class 9th Sanskrit Solutions