MP Board Class 10th Sanskrit कथाक्रमसंयोजनम्

निम्नलिखित वाक्यों के घटना के अनुसार क्रम से लगाओ
(क)
(१) तेषां मध्ये सर्पः फटाटोपं कुर्वन् न्यगदत्।
(२) पक्षिणः तस्य शाखासु नीडानि विरच्य वसन्ति स्म।
(३) कस्मिंश्चित् ग्रामे एकः प्राचीनः विशाल: न्यग्रोधवृक्षः आसीत्।
(४) अनन्तरं शुकः उच्चैः अभणत्।
(५) अस्माभिः मानवैः अपि वृक्षसम्पत् वर्धनीया ननु।
(६) अहम् अस्मिन् वृक्षे चिरात् वसामि’ इति काकः अवदत्।
(७) ततःशाखातःशाखान्तरं चंक्रम्य एकः कीट: प्रत्यवदत्।
(८) वृक्षच्छेदकम् आह्वयामि इमं वृक्षं खण्डशः कर्तुम्।
(९) काकस्य रहनं श्रुत्वा सर्वे प्राणिनः पशवः पक्षिणः साश्च समायाताः।
(१०) ततश्च कृमयः कीटाश्च स्वं-स्वम् अधिकारं घोषयन् कोलाहलम् अकुर्वन्।
उत्तर-

(३) → (२) → (६) → (९) → (१) → (७) → (४) → (१०) → (८) → (५)।

MP Board Solutions

(ख)
(१) पीवरतनुरुष्ट्री सज्जाता।
(२) अहो! धिगियं दरिद्रताऽस्मद्गेहे।
(३) ततश्च गुर्जरदेशं गत्वोष्ी गृहीत्वा स्वगृहमागतः।
(४) सोऽपि दासेरको महानुष्ट्रः सज्जातः।
(५) सः प्रसववेदनया पीड्यमानाम् उष्ट्रीम् अपश्यत्।
(६) इति चिन्तयित्वा देशान्निष्क्रान्तः।
(७) कस्मिश्चिदधिष्ठाने उज्जवलको नाम रथकारः प्रतिवसति स्म।
(८) स च पूर्वदासेरको मदातिरेकात्पृष्ठे आगत्य मिलति।
(९) ततस्तेन महदुष्ट्रयूथं कृत्वा रक्षापुरुषो धृतः।
(१०) ततः सः नित्यमेव दुग्धं गृहीत्वा स्वकुटुम्बं परिपालयति।
उत्तर-

(७) → (२) → (६) → (५) → (१) → (४) → (१०) → (३) → (९) → (८)।

(ग)
(१). तत्र मुनेः पुरतः ते अश्वं दृष्टवन्तः।
(२) सूर्यवंशस्य राजा सगरः आसीत्।
(३) सः गङ्गां भूमौ आनीतवान्।
(४) सः एकदा अश्वमेधयागं कृतवान्।
(५) भगीरथः तपः कृतवान्।
(६) तस्मात् सः मागस्य विघ्नं कर्तुम् मार्ग चिन्तितवान्।
(७) सगरस्य वंशे भगीरथस्य जन्म अभवत्।
(८) अश्वमेधं कृत्वा सगरः स्वयम् इन्द्रः भविष्यति इति देवेन्द्रस्य असूया आसीत्।
(९) कुपितः मुनि सगरपुत्रान् क्रोधाग्निना दग्धवान्।
(१०) सगरस्य षष्टिसहस्रपुत्राः अश्वम् अन्वेष्टुं सर्वत्र गतवन्तः।
उत्तर-

(२) → (४) → (८) → (६) → (१०) → (१) → (९) → (७) → (५) → (३)।

MP Board Solutions

MP Board Class 10th Sanskrit Solutions